M.A. SYLLABUS

M.A. SYLLABUS

Syllabus here for Agama Course totally covers up 2 years M.A. Course in theoretical and practical format for the students, the syllabus is highly a competitive syllabus framed with well known experienced faculty members in the field of Spiritual, Divine, Vedic and mostly relevant to the moral of our Indian culture.

First Year Syllabus

Paper Lessons Should Be Done
PAPER – I शिवज्ञानबोधः-सव्याख्या
PAPER – II अष्टप्रकरणे तत्वप्रकाशः,श्री
मदघोरशिवाचार्य वृत्यासः
PAPER – III शैवकाल विवेकः-सव्यारव्यः
PAPER – IV सकलागमसार संग्रहे
नित्यकर्मविधिः,मिर्माल्योपयोः,इत्यारभ्य
कपिलापूजापर्यन्तम्,शिवालय दर्शन विधिः,पाकविधिः
PAPER – V मीमांसपरिभाषा
Second Year Syllabus
Paper Lessons Should Be Done
PAPER – I सिद्धान्तसारावल्यां ज्ञानयोगपादौ सव्याख्यौ
PAPER – II अष्टप्रकरणे भोगकारिका,श्री
मदघोरशिवाचार्य
व्याख्यासहिता,मोक्षकारिका,
भट्टरामकण्ठव्याख्ययासह
PAPER – III पूर्वकामिकागमे ५१तः६१ पटः पर्यन्तम्
{प्रासादनिर्माणम्}
PAPER – IV सुप्रभेदेचर्यापादे पञ्चमः
षोडशक्रियाविधिपटलः,पवित्रविधिः,क्रियाक्रमद्योतिका
PAPER – V मीमांसपवरभार्